B 195-33 Laghuṣoḍhānyāsa
Manuscript culture infobox
Filmed in: B 195/33
Title: Laghuṣoḍhānyāsa
Dimensions: 23 x 7 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. B 0195/33
Inventory No. 25690
Title Laghuṣoḍhānyāsa
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper / Thyasaphu
State incomplete
Size 23.0 x 7.0 cm
Binding Hole(s)
Folios 12
Lines per Page 5
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
Excerpts
Beginning
❖ atha laghuṣoḍhā ||
atha kramaḥ ||
aiṁ hrīṁ gaṇapataye namaḥ ||
casapolasa || bṛhadgāyatrachandasa || mukhe || aiṁ hīṁ śriṁ hmahāgaṇapataye namaḥ || hṛdi ||
gaṇeśvaranyāse viniyogaḥ || || oṁ śrīṁ hrīṁ klīṁ gāṁ gīṁ gaiṁ gauṁ gaḥ ebhiḥ ṣaḍaṅgaḥ || aiṁ hrīṁ
śrīṁ aṃ bighneśanāthaśrī ambābhyāṃ namaḥ || casapalasa || aiṁ hrīṁ śrīṁ āṃ bighnarājaṃ hrīṃ
ambābhyāṃ namaḥ kapālasa || (exp. 2t1–5)
End
atha rāśinyāsa || aiṁ hrauṃ śrīṁ aṃ āṁ iṁ īṁ meṣarāśyātmadevatāyai namaḥ || dakṣiṇapāde || aiṁ hrīṁ śrīṃ uṁ ūṁ riṁ rīṁ
bṛṣarāśyātmadevatāyai namaḥ || mūlādhāre || aīṁ hrīṁ śrīṁ lṛṃ lṝṁ mithunarāśyātmadevatāyai namaḥ || liṃge || 3 eṁ aiṁ
karkaṭarāśyātmadevatāyai namaḥ || śire (!) || 3 oṁ auṁ siṃharāśyātmadevatāyai namaḥ || dakṣakakṣāyāṃ || 3 aṃ aḥ śaṃ ṣaṃ saṃ
haṃ laṃ kṣaṃ kanyārāśyātmadevatāyai namaḥ || śirasi || (exp. 2–6)
«Colophon(s)»x
Microfilm Details
Reel No. B 0195/33
Date of Filming not indicated
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-05-2012
Bibliography