B 195-33 Laghuṣoḍhānyāsa

Manuscript culture infobox

Filmed in: B 195/33
Title: Laghuṣoḍhānyāsa
Dimensions: 23 x 7 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. B 0195/33

Inventory No. 25690

Title Laghuṣoḍhānyāsa

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State incomplete

Size 23.0 x 7.0 cm

Binding Hole(s)

Folios 12

Lines per Page 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

❖ atha laghuṣoḍhā ||


atha kramaḥ ||


aiṁ hrīṁ gaṇapataye namaḥ ||


casapolasa || bṛhadgāyatrachandasa || mukhe || aiṁ hīṁ śriṁ hmahāgaṇapataye namaḥ || hṛdi ||


gaṇeśvaranyāse viniyogaḥ || || oṁ śrīṁ hrīṁ klīṁ gāṁ gīṁ gaiṁ gauṁ gaḥ ebhiḥ ṣaḍaṅgaḥ || aiṁ hrīṁ


śrīṁ aṃ bighneśanāthaśrī ambābhyāṃ namaḥ || casapalasa || aiṁ hrīṁ śrīṁ āṃ bighnarājaṃ hrīṃ


ambābhyāṃ namaḥ kapālasa || (exp. 2t1–5)


End

atha rāśinyāsa || aiṁ hrauṃ śrīṁ aṃ āṁ iṁ īṁ meṣarāśyātmadevatāyai namaḥ || dakṣiṇapāde || aiṁ hrīṁ śrīṃ uṁ ūṁ riṁ rīṁ


bṛṣarāśyātmadevatāyai namaḥ || mūlādhāre || aīṁ hrīṁ śrīṁ lṛṃ lṝṁ mithunarāśyātmadevatāyai namaḥ || liṃge || 3 eṁ aiṁ


karkaṭarāśyātmadevatāyai namaḥ || śire (!) || 3 oṁ auṁ siṃharāśyātmadevatāyai namaḥ || dakṣakakṣāyāṃ || 3 aṃ aḥ śaṃ ṣaṃ saṃ


haṃ laṃ kṣaṃ kanyārāśyātmadevatāyai namaḥ || śirasi || (exp. 2–6)


«Colophon(s)»x


Microfilm Details

Reel No. B 0195/33

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-05-2012

Bibliography